दान सुभाषितावली

अदत्तदानाच्च भवेद् दरिद्रो दरिद्रभावाच्च करोति पापम्।
पापप्रभावान्नरके प्रयाति पुनर्दरिद्र: पुनरेव पापी॥
यदैव जायते श्रद्धा: पात्रं सम्प्राप्यते यदा।
स एव पुण्यकाल: स्याद्दत: सम्पत्तिरस्थिरा॥
यानि यानि च दानानि दत्तानि भुवि मानवै:।
यमलोकपथे तानि ह्युपतिष्ठन्ति चाग्रत:॥
गृहादर्था निवर्तन्ते श्मशानात्सर्वबान्धवा:।
शुभाशुभं कृतं कर्म गच्छन्तमनुगच्छति॥
पितु: शतगुणं पुण्यं सहस्रं मातुरेव च।
भगिनी दशसाहस्रं सोदरे दत्तमक्षयम्॥
अहन्यहनि याचन्तमहं मन्ये गुरुं यथा।
मार्जनं दर्पणस्येव य: करोति दिने दिने॥
आयासशतलब्धस्य प्राणेभ्योऽपि गरीयस:।
गतिरेकैव वित्तस्य दानमन्या विपत्तय:॥
किं धनेन करिष्यन्ति देहिनो भङ्गुरश्रिया:।
यदर्थं धनमिच्छन्ति तच्छरीरमशाश्वतम्॥
न दानाधिकं किञ्चित् दृश्यते भुवनत्रये।
दानेन प्राप्यते स्वर्ग: श्रीर्दानेनैव लभ्यते॥
धर्मार्थकाममोक्षाणां साधनं परमं स्मृतम्।
दानं कामफला वृक्षा दानं चिन्तामणिर्नृणाम्।
दानं पुत्रकलत्राद्यं दानं माता पिता तथा॥
पापकर्मसमायुक्तं पतन्तं नरके नरम्।
त्रायते दानमेकं तु पात्रभूते द्विजे कृतम्॥
न्यायेनार्जनमर्थानां वर्धनं चाभिरक्षणम।
सत्पात्रप्रतिपत्तिश्च सर्वशास्त्रेषु पठ्यते॥
यस्य वित्तं न दाना नोपभोगाय देहिनाम्।
नापि कीर्त्यै न धर्माय तस्य वित्तं निरर्थकम्॥
गौरवं प्राप्यते दानान्न तु वित्तस्य सञ्चयात्।
स्थितिरुच्चै: पयोदानां पयोधीनामध: स्थिति:॥
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तडागोदरसंस्थानां परीवाह इवाम्भसाम्॥
दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम्।
परोऽपि बन्धुत्वमुपैति दानैर्दानं हि सर्वव्यसनानि हन्ति॥
कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहन:।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम्॥
द्वारं द्वारमटन्तीह भिक्षुका: पात्रपाणय:।
दर्शयन्त्येव लोकानामदातु: फलमीदृशम्॥
स्नानं दानं जपो होमो स्वाध्यायो देवतार्चनम्।
यस्मिन् दिने न सेव्यन्ते स वृथा दिवसो नृणाम्॥
यथा वेदा: स्वधीताश्च यथा चेन्द्रियसंयम:।
सर्वत्यागो यथा चेह तथा दानमनुत्तमम्॥
– व्यासस्मृति, मत्स्य तथा गरुड आदि पुराण आर महाभारत सँ संग्रहीत